Declension table of ?abudhyamānā

Deva

FeminineSingularDualPlural
Nominativeabudhyamānā abudhyamāne abudhyamānāḥ
Vocativeabudhyamāne abudhyamāne abudhyamānāḥ
Accusativeabudhyamānām abudhyamāne abudhyamānāḥ
Instrumentalabudhyamānayā abudhyamānābhyām abudhyamānābhiḥ
Dativeabudhyamānāyai abudhyamānābhyām abudhyamānābhyaḥ
Ablativeabudhyamānāyāḥ abudhyamānābhyām abudhyamānābhyaḥ
Genitiveabudhyamānāyāḥ abudhyamānayoḥ abudhyamānānām
Locativeabudhyamānāyām abudhyamānayoḥ abudhyamānāsu

Adverb -abudhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria