Declension table of ?abuddhipūrvakā

Deva

FeminineSingularDualPlural
Nominativeabuddhipūrvakā abuddhipūrvake abuddhipūrvakāḥ
Vocativeabuddhipūrvake abuddhipūrvake abuddhipūrvakāḥ
Accusativeabuddhipūrvakām abuddhipūrvake abuddhipūrvakāḥ
Instrumentalabuddhipūrvakayā abuddhipūrvakābhyām abuddhipūrvakābhiḥ
Dativeabuddhipūrvakāyai abuddhipūrvakābhyām abuddhipūrvakābhyaḥ
Ablativeabuddhipūrvakāyāḥ abuddhipūrvakābhyām abuddhipūrvakābhyaḥ
Genitiveabuddhipūrvakāyāḥ abuddhipūrvakayoḥ abuddhipūrvakāṇām
Locativeabuddhipūrvakāyām abuddhipūrvakayoḥ abuddhipūrvakāsu

Adverb -abuddhipūrvakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria