Declension table of ?abuddhipūrvā

Deva

FeminineSingularDualPlural
Nominativeabuddhipūrvā abuddhipūrve abuddhipūrvāḥ
Vocativeabuddhipūrve abuddhipūrve abuddhipūrvāḥ
Accusativeabuddhipūrvām abuddhipūrve abuddhipūrvāḥ
Instrumentalabuddhipūrvayā abuddhipūrvābhyām abuddhipūrvābhiḥ
Dativeabuddhipūrvāyai abuddhipūrvābhyām abuddhipūrvābhyaḥ
Ablativeabuddhipūrvāyāḥ abuddhipūrvābhyām abuddhipūrvābhyaḥ
Genitiveabuddhipūrvāyāḥ abuddhipūrvayoḥ abuddhipūrvāṇām
Locativeabuddhipūrvāyām abuddhipūrvayoḥ abuddhipūrvāsu

Adverb -abuddhipūrvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria