Declension table of ?abuddhipūrva

Deva

NeuterSingularDualPlural
Nominativeabuddhipūrvam abuddhipūrve abuddhipūrvāṇi
Vocativeabuddhipūrva abuddhipūrve abuddhipūrvāṇi
Accusativeabuddhipūrvam abuddhipūrve abuddhipūrvāṇi
Instrumentalabuddhipūrveṇa abuddhipūrvābhyām abuddhipūrvaiḥ
Dativeabuddhipūrvāya abuddhipūrvābhyām abuddhipūrvebhyaḥ
Ablativeabuddhipūrvāt abuddhipūrvābhyām abuddhipūrvebhyaḥ
Genitiveabuddhipūrvasya abuddhipūrvayoḥ abuddhipūrvāṇām
Locativeabuddhipūrve abuddhipūrvayoḥ abuddhipūrveṣu

Compound abuddhipūrva -

Adverb -abuddhipūrvam -abuddhipūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria