Declension table of ?abruvat

Deva

NeuterSingularDualPlural
Nominativeabruvat abruvantī abruvatī abruvanti
Vocativeabruvat abruvantī abruvatī abruvanti
Accusativeabruvat abruvantī abruvatī abruvanti
Instrumentalabruvatā abruvadbhyām abruvadbhiḥ
Dativeabruvate abruvadbhyām abruvadbhyaḥ
Ablativeabruvataḥ abruvadbhyām abruvadbhyaḥ
Genitiveabruvataḥ abruvatoḥ abruvatām
Locativeabruvati abruvatoḥ abruvatsu

Adverb -abruvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria