Declension table of ?abrahmavid

Deva

NeuterSingularDualPlural
Nominativeabrahmavit abrahmavidī abrahmavindi
Vocativeabrahmavit abrahmavidī abrahmavindi
Accusativeabrahmavit abrahmavidī abrahmavindi
Instrumentalabrahmavidā abrahmavidbhyām abrahmavidbhiḥ
Dativeabrahmavide abrahmavidbhyām abrahmavidbhyaḥ
Ablativeabrahmavidaḥ abrahmavidbhyām abrahmavidbhyaḥ
Genitiveabrahmavidaḥ abrahmavidoḥ abrahmavidām
Locativeabrahmavidi abrahmavidoḥ abrahmavitsu

Compound abrahmavit -

Adverb -abrahmavit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria