Declension table of ?abrahmacaryaka

Deva

NeuterSingularDualPlural
Nominativeabrahmacaryakam abrahmacaryake abrahmacaryakāṇi
Vocativeabrahmacaryaka abrahmacaryake abrahmacaryakāṇi
Accusativeabrahmacaryakam abrahmacaryake abrahmacaryakāṇi
Instrumentalabrahmacaryakeṇa abrahmacaryakābhyām abrahmacaryakaiḥ
Dativeabrahmacaryakāya abrahmacaryakābhyām abrahmacaryakebhyaḥ
Ablativeabrahmacaryakāt abrahmacaryakābhyām abrahmacaryakebhyaḥ
Genitiveabrahmacaryakasya abrahmacaryakayoḥ abrahmacaryakāṇām
Locativeabrahmacaryake abrahmacaryakayoḥ abrahmacaryakeṣu

Compound abrahmacaryaka -

Adverb -abrahmacaryakam -abrahmacaryakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria