Declension table of ?abrahmacarya

Deva

NeuterSingularDualPlural
Nominativeabrahmacaryam abrahmacarye abrahmacaryāṇi
Vocativeabrahmacarya abrahmacarye abrahmacaryāṇi
Accusativeabrahmacaryam abrahmacarye abrahmacaryāṇi
Instrumentalabrahmacaryeṇa abrahmacaryābhyām abrahmacaryaiḥ
Dativeabrahmacaryāya abrahmacaryābhyām abrahmacaryebhyaḥ
Ablativeabrahmacaryāt abrahmacaryābhyām abrahmacaryebhyaḥ
Genitiveabrahmacaryasya abrahmacaryayoḥ abrahmacaryāṇām
Locativeabrahmacarye abrahmacaryayoḥ abrahmacaryeṣu

Compound abrahmacarya -

Adverb -abrahmacaryam -abrahmacaryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria