Declension table of ?abrahmacarya

Deva

MasculineSingularDualPlural
Nominativeabrahmacaryaḥ abrahmacaryau abrahmacaryāḥ
Vocativeabrahmacarya abrahmacaryau abrahmacaryāḥ
Accusativeabrahmacaryam abrahmacaryau abrahmacaryān
Instrumentalabrahmacaryeṇa abrahmacaryābhyām abrahmacaryaiḥ abrahmacaryebhiḥ
Dativeabrahmacaryāya abrahmacaryābhyām abrahmacaryebhyaḥ
Ablativeabrahmacaryāt abrahmacaryābhyām abrahmacaryebhyaḥ
Genitiveabrahmacaryasya abrahmacaryayoḥ abrahmacaryāṇām
Locativeabrahmacarye abrahmacaryayoḥ abrahmacaryeṣu

Compound abrahmacarya -

Adverb -abrahmacaryam -abrahmacaryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria