Declension table of ?abrahmabandhūka

Deva

MasculineSingularDualPlural
Nominativeabrahmabandhūkaḥ abrahmabandhūkau abrahmabandhūkāḥ
Vocativeabrahmabandhūka abrahmabandhūkau abrahmabandhūkāḥ
Accusativeabrahmabandhūkam abrahmabandhūkau abrahmabandhūkān
Instrumentalabrahmabandhūkena abrahmabandhūkābhyām abrahmabandhūkaiḥ abrahmabandhūkebhiḥ
Dativeabrahmabandhūkāya abrahmabandhūkābhyām abrahmabandhūkebhyaḥ
Ablativeabrahmabandhūkāt abrahmabandhūkābhyām abrahmabandhūkebhyaḥ
Genitiveabrahmabandhūkasya abrahmabandhūkayoḥ abrahmabandhūkānām
Locativeabrahmabandhūke abrahmabandhūkayoḥ abrahmabandhūkeṣu

Compound abrahmabandhūka -

Adverb -abrahmabandhūkam -abrahmabandhūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria