Declension table of ?abrāhmaṇā

Deva

FeminineSingularDualPlural
Nominativeabrāhmaṇā abrāhmaṇe abrāhmaṇāḥ
Vocativeabrāhmaṇe abrāhmaṇe abrāhmaṇāḥ
Accusativeabrāhmaṇām abrāhmaṇe abrāhmaṇāḥ
Instrumentalabrāhmaṇayā abrāhmaṇābhyām abrāhmaṇābhiḥ
Dativeabrāhmaṇāyai abrāhmaṇābhyām abrāhmaṇābhyaḥ
Ablativeabrāhmaṇāyāḥ abrāhmaṇābhyām abrāhmaṇābhyaḥ
Genitiveabrāhmaṇāyāḥ abrāhmaṇayoḥ abrāhmaṇānām
Locativeabrāhmaṇāyām abrāhmaṇayoḥ abrāhmaṇāsu

Adverb -abrāhmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria