Declension table of abrāhmaṇa

Deva

MasculineSingularDualPlural
Nominativeabrāhmaṇaḥ abrāhmaṇau abrāhmaṇāḥ
Vocativeabrāhmaṇa abrāhmaṇau abrāhmaṇāḥ
Accusativeabrāhmaṇam abrāhmaṇau abrāhmaṇān
Instrumentalabrāhmaṇena abrāhmaṇābhyām abrāhmaṇaiḥ abrāhmaṇebhiḥ
Dativeabrāhmaṇāya abrāhmaṇābhyām abrāhmaṇebhyaḥ
Ablativeabrāhmaṇāt abrāhmaṇābhyām abrāhmaṇebhyaḥ
Genitiveabrāhmaṇasya abrāhmaṇayoḥ abrāhmaṇānām
Locativeabrāhmaṇe abrāhmaṇayoḥ abrāhmaṇeṣu

Compound abrāhmaṇa -

Adverb -abrāhmaṇam -abrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria