Declension table of ?abodhanīya

Deva

NeuterSingularDualPlural
Nominativeabodhanīyam abodhanīye abodhanīyāni
Vocativeabodhanīya abodhanīye abodhanīyāni
Accusativeabodhanīyam abodhanīye abodhanīyāni
Instrumentalabodhanīyena abodhanīyābhyām abodhanīyaiḥ
Dativeabodhanīyāya abodhanīyābhyām abodhanīyebhyaḥ
Ablativeabodhanīyāt abodhanīyābhyām abodhanīyebhyaḥ
Genitiveabodhanīyasya abodhanīyayoḥ abodhanīyānām
Locativeabodhanīye abodhanīyayoḥ abodhanīyeṣu

Compound abodhanīya -

Adverb -abodhanīyam -abodhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria