Declension table of ?abliṅgā

Deva

FeminineSingularDualPlural
Nominativeabliṅgā abliṅge abliṅgāḥ
Vocativeabliṅge abliṅge abliṅgāḥ
Accusativeabliṅgām abliṅge abliṅgāḥ
Instrumentalabliṅgayā abliṅgābhyām abliṅgābhiḥ
Dativeabliṅgāyai abliṅgābhyām abliṅgābhyaḥ
Ablativeabliṅgāyāḥ abliṅgābhyām abliṅgābhyaḥ
Genitiveabliṅgāyāḥ abliṅgayoḥ abliṅgānām
Locativeabliṅgāyām abliṅgayoḥ abliṅgāsu

Adverb -abliṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria