Declension table of ?abjanayana

Deva

NeuterSingularDualPlural
Nominativeabjanayanam abjanayane abjanayanāni
Vocativeabjanayana abjanayane abjanayanāni
Accusativeabjanayanam abjanayane abjanayanāni
Instrumentalabjanayanena abjanayanābhyām abjanayanaiḥ
Dativeabjanayanāya abjanayanābhyām abjanayanebhyaḥ
Ablativeabjanayanāt abjanayanābhyām abjanayanebhyaḥ
Genitiveabjanayanasya abjanayanayoḥ abjanayanānām
Locativeabjanayane abjanayanayoḥ abjanayaneṣu

Compound abjanayana -

Adverb -abjanayanam -abjanayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria