Declension table of ?abjahasta

Deva

MasculineSingularDualPlural
Nominativeabjahastaḥ abjahastau abjahastāḥ
Vocativeabjahasta abjahastau abjahastāḥ
Accusativeabjahastam abjahastau abjahastān
Instrumentalabjahastena abjahastābhyām abjahastaiḥ abjahastebhiḥ
Dativeabjahastāya abjahastābhyām abjahastebhyaḥ
Ablativeabjahastāt abjahastābhyām abjahastebhyaḥ
Genitiveabjahastasya abjahastayoḥ abjahastānām
Locativeabjahaste abjahastayoḥ abjahasteṣu

Compound abjahasta -

Adverb -abjahastam -abjahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria