Declension table of ?abjabhū

Deva

MasculineSingularDualPlural
Nominativeabjabhūḥ abjabhuvau abjabhuvaḥ
Vocativeabjabhūḥ abjabhu abjabhuvau abjabhuvaḥ
Accusativeabjabhuvam abjabhuvau abjabhuvaḥ
Instrumentalabjabhuvā abjabhūbhyām abjabhūbhiḥ
Dativeabjabhuvai abjabhuve abjabhūbhyām abjabhūbhyaḥ
Ablativeabjabhuvāḥ abjabhuvaḥ abjabhūbhyām abjabhūbhyaḥ
Genitiveabjabhuvāḥ abjabhuvaḥ abjabhuvoḥ abjabhūnām abjabhuvām
Locativeabjabhuvi abjabhuvām abjabhuvoḥ abjabhūṣu

Compound abjabhū -

Adverb -abjabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria