Declension table of ?abjabhoga

Deva

MasculineSingularDualPlural
Nominativeabjabhogaḥ abjabhogau abjabhogāḥ
Vocativeabjabhoga abjabhogau abjabhogāḥ
Accusativeabjabhogam abjabhogau abjabhogān
Instrumentalabjabhogena abjabhogābhyām abjabhogaiḥ abjabhogebhiḥ
Dativeabjabhogāya abjabhogābhyām abjabhogebhyaḥ
Ablativeabjabhogāt abjabhogābhyām abjabhogebhyaḥ
Genitiveabjabhogasya abjabhogayoḥ abjabhogānām
Locativeabjabhoge abjabhogayoḥ abjabhogeṣu

Compound abjabhoga -

Adverb -abjabhogam -abjabhogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria