Declension table of ?abjāsana

Deva

NeuterSingularDualPlural
Nominativeabjāsanam abjāsane abjāsanāni
Vocativeabjāsana abjāsane abjāsanāni
Accusativeabjāsanam abjāsane abjāsanāni
Instrumentalabjāsanena abjāsanābhyām abjāsanaiḥ
Dativeabjāsanāya abjāsanābhyām abjāsanebhyaḥ
Ablativeabjāsanāt abjāsanābhyām abjāsanebhyaḥ
Genitiveabjāsanasya abjāsanayoḥ abjāsanānām
Locativeabjāsane abjāsanayoḥ abjāsaneṣu

Compound abjāsana -

Adverb -abjāsanam -abjāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria