Declension table of ?abibhyat

Deva

MasculineSingularDualPlural
Nominativeabibhyan abibhyantau abibhyantaḥ
Vocativeabibhyan abibhyantau abibhyantaḥ
Accusativeabibhyantam abibhyantau abibhyataḥ
Instrumentalabibhyatā abibhyadbhyām abibhyadbhiḥ
Dativeabibhyate abibhyadbhyām abibhyadbhyaḥ
Ablativeabibhyataḥ abibhyadbhyām abibhyadbhyaḥ
Genitiveabibhyataḥ abibhyatoḥ abibhyatām
Locativeabibhyati abibhyatoḥ abibhyatsu

Compound abibhyat -

Adverb -abibhyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria