Declension table of ?abhyūhyā

Deva

FeminineSingularDualPlural
Nominativeabhyūhyā abhyūhye abhyūhyāḥ
Vocativeabhyūhye abhyūhye abhyūhyāḥ
Accusativeabhyūhyām abhyūhye abhyūhyāḥ
Instrumentalabhyūhyayā abhyūhyābhyām abhyūhyābhiḥ
Dativeabhyūhyāyai abhyūhyābhyām abhyūhyābhyaḥ
Ablativeabhyūhyāyāḥ abhyūhyābhyām abhyūhyābhyaḥ
Genitiveabhyūhyāyāḥ abhyūhyayoḥ abhyūhyānām
Locativeabhyūhyāyām abhyūhyayoḥ abhyūhyāsu

Adverb -abhyūhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria