Declension table of ?abhyūhya

Deva

NeuterSingularDualPlural
Nominativeabhyūhyam abhyūhye abhyūhyāni
Vocativeabhyūhya abhyūhye abhyūhyāni
Accusativeabhyūhyam abhyūhye abhyūhyāni
Instrumentalabhyūhyena abhyūhyābhyām abhyūhyaiḥ
Dativeabhyūhyāya abhyūhyābhyām abhyūhyebhyaḥ
Ablativeabhyūhyāt abhyūhyābhyām abhyūhyebhyaḥ
Genitiveabhyūhyasya abhyūhyayoḥ abhyūhyānām
Locativeabhyūhye abhyūhyayoḥ abhyūhyeṣu

Compound abhyūhya -

Adverb -abhyūhyam -abhyūhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria