Declension table of ?abhyūṣīyā

Deva

FeminineSingularDualPlural
Nominativeabhyūṣīyā abhyūṣīye abhyūṣīyāḥ
Vocativeabhyūṣīye abhyūṣīye abhyūṣīyāḥ
Accusativeabhyūṣīyām abhyūṣīye abhyūṣīyāḥ
Instrumentalabhyūṣīyayā abhyūṣīyābhyām abhyūṣīyābhiḥ
Dativeabhyūṣīyāyai abhyūṣīyābhyām abhyūṣīyābhyaḥ
Ablativeabhyūṣīyāyāḥ abhyūṣīyābhyām abhyūṣīyābhyaḥ
Genitiveabhyūṣīyāyāḥ abhyūṣīyayoḥ abhyūṣīyāṇām
Locativeabhyūṣīyāyām abhyūṣīyayoḥ abhyūṣīyāsu

Adverb -abhyūṣīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria