Declension table of ?abhyūṣa

Deva

MasculineSingularDualPlural
Nominativeabhyūṣaḥ abhyūṣau abhyūṣāḥ
Vocativeabhyūṣa abhyūṣau abhyūṣāḥ
Accusativeabhyūṣam abhyūṣau abhyūṣān
Instrumentalabhyūṣeṇa abhyūṣābhyām abhyūṣaiḥ abhyūṣebhiḥ
Dativeabhyūṣāya abhyūṣābhyām abhyūṣebhyaḥ
Ablativeabhyūṣāt abhyūṣābhyām abhyūṣebhyaḥ
Genitiveabhyūṣasya abhyūṣayoḥ abhyūṣāṇām
Locativeabhyūṣe abhyūṣayoḥ abhyūṣeṣu

Compound abhyūṣa -

Adverb -abhyūṣam -abhyūṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria