Declension table of ?abhyūḍhi

Deva

FeminineSingularDualPlural
Nominativeabhyūḍhiḥ abhyūḍhī abhyūḍhayaḥ
Vocativeabhyūḍhe abhyūḍhī abhyūḍhayaḥ
Accusativeabhyūḍhim abhyūḍhī abhyūḍhīḥ
Instrumentalabhyūḍhyā abhyūḍhibhyām abhyūḍhibhiḥ
Dativeabhyūḍhyai abhyūḍhaye abhyūḍhibhyām abhyūḍhibhyaḥ
Ablativeabhyūḍhyāḥ abhyūḍheḥ abhyūḍhibhyām abhyūḍhibhyaḥ
Genitiveabhyūḍhyāḥ abhyūḍheḥ abhyūḍhyoḥ abhyūḍhīnām
Locativeabhyūḍhyām abhyūḍhau abhyūḍhyoḥ abhyūḍhiṣu

Compound abhyūḍhi -

Adverb -abhyūḍhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria