Declension table of ?abhyūḍha

Deva

NeuterSingularDualPlural
Nominativeabhyūḍham abhyūḍhe abhyūḍhāni
Vocativeabhyūḍha abhyūḍhe abhyūḍhāni
Accusativeabhyūḍham abhyūḍhe abhyūḍhāni
Instrumentalabhyūḍhena abhyūḍhābhyām abhyūḍhaiḥ
Dativeabhyūḍhāya abhyūḍhābhyām abhyūḍhebhyaḥ
Ablativeabhyūḍhāt abhyūḍhābhyām abhyūḍhebhyaḥ
Genitiveabhyūḍhasya abhyūḍhayoḥ abhyūḍhānām
Locativeabhyūḍhe abhyūḍhayoḥ abhyūḍheṣu

Compound abhyūḍha -

Adverb -abhyūḍham -abhyūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria