Declension table of ?abhyuttheyā

Deva

FeminineSingularDualPlural
Nominativeabhyuttheyā abhyuttheye abhyuttheyāḥ
Vocativeabhyuttheye abhyuttheye abhyuttheyāḥ
Accusativeabhyuttheyām abhyuttheye abhyuttheyāḥ
Instrumentalabhyuttheyayā abhyuttheyābhyām abhyuttheyābhiḥ
Dativeabhyuttheyāyai abhyuttheyābhyām abhyuttheyābhyaḥ
Ablativeabhyuttheyāyāḥ abhyuttheyābhyām abhyuttheyābhyaḥ
Genitiveabhyuttheyāyāḥ abhyuttheyayoḥ abhyuttheyānām
Locativeabhyuttheyāyām abhyuttheyayoḥ abhyuttheyāsu

Adverb -abhyuttheyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria