Declension table of ?abhyuttheya

Deva

MasculineSingularDualPlural
Nominativeabhyuttheyaḥ abhyuttheyau abhyuttheyāḥ
Vocativeabhyuttheya abhyuttheyau abhyuttheyāḥ
Accusativeabhyuttheyam abhyuttheyau abhyuttheyān
Instrumentalabhyuttheyena abhyuttheyābhyām abhyuttheyaiḥ abhyuttheyebhiḥ
Dativeabhyuttheyāya abhyuttheyābhyām abhyuttheyebhyaḥ
Ablativeabhyuttheyāt abhyuttheyābhyām abhyuttheyebhyaḥ
Genitiveabhyuttheyasya abhyuttheyayoḥ abhyuttheyānām
Locativeabhyuttheye abhyuttheyayoḥ abhyuttheyeṣu

Compound abhyuttheya -

Adverb -abhyuttheyam -abhyuttheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria