Declension table of ?abhyutthāyin

Deva

MasculineSingularDualPlural
Nominativeabhyutthāyī abhyutthāyinau abhyutthāyinaḥ
Vocativeabhyutthāyin abhyutthāyinau abhyutthāyinaḥ
Accusativeabhyutthāyinam abhyutthāyinau abhyutthāyinaḥ
Instrumentalabhyutthāyinā abhyutthāyibhyām abhyutthāyibhiḥ
Dativeabhyutthāyine abhyutthāyibhyām abhyutthāyibhyaḥ
Ablativeabhyutthāyinaḥ abhyutthāyibhyām abhyutthāyibhyaḥ
Genitiveabhyutthāyinaḥ abhyutthāyinoḥ abhyutthāyinām
Locativeabhyutthāyini abhyutthāyinoḥ abhyutthāyiṣu

Compound abhyutthāyi -

Adverb -abhyutthāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria