Declension table of ?abhyutkrośanamantra

Deva

MasculineSingularDualPlural
Nominativeabhyutkrośanamantraḥ abhyutkrośanamantrau abhyutkrośanamantrāḥ
Vocativeabhyutkrośanamantra abhyutkrośanamantrau abhyutkrośanamantrāḥ
Accusativeabhyutkrośanamantram abhyutkrośanamantrau abhyutkrośanamantrān
Instrumentalabhyutkrośanamantreṇa abhyutkrośanamantrābhyām abhyutkrośanamantraiḥ abhyutkrośanamantrebhiḥ
Dativeabhyutkrośanamantrāya abhyutkrośanamantrābhyām abhyutkrośanamantrebhyaḥ
Ablativeabhyutkrośanamantrāt abhyutkrośanamantrābhyām abhyutkrośanamantrebhyaḥ
Genitiveabhyutkrośanamantrasya abhyutkrośanamantrayoḥ abhyutkrośanamantrāṇām
Locativeabhyutkrośanamantre abhyutkrośanamantrayoḥ abhyutkrośanamantreṣu

Compound abhyutkrośanamantra -

Adverb -abhyutkrośanamantram -abhyutkrośanamantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria