Declension table of ?abhyupetavya

Deva

NeuterSingularDualPlural
Nominativeabhyupetavyam abhyupetavye abhyupetavyāni
Vocativeabhyupetavya abhyupetavye abhyupetavyāni
Accusativeabhyupetavyam abhyupetavye abhyupetavyāni
Instrumentalabhyupetavyena abhyupetavyābhyām abhyupetavyaiḥ
Dativeabhyupetavyāya abhyupetavyābhyām abhyupetavyebhyaḥ
Ablativeabhyupetavyāt abhyupetavyābhyām abhyupetavyebhyaḥ
Genitiveabhyupetavyasya abhyupetavyayoḥ abhyupetavyānām
Locativeabhyupetavye abhyupetavyayoḥ abhyupetavyeṣu

Compound abhyupetavya -

Adverb -abhyupetavyam -abhyupetavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria