Declension table of ?abhyupetavya

Deva

MasculineSingularDualPlural
Nominativeabhyupetavyaḥ abhyupetavyau abhyupetavyāḥ
Vocativeabhyupetavya abhyupetavyau abhyupetavyāḥ
Accusativeabhyupetavyam abhyupetavyau abhyupetavyān
Instrumentalabhyupetavyena abhyupetavyābhyām abhyupetavyaiḥ abhyupetavyebhiḥ
Dativeabhyupetavyāya abhyupetavyābhyām abhyupetavyebhyaḥ
Ablativeabhyupetavyāt abhyupetavyābhyām abhyupetavyebhyaḥ
Genitiveabhyupetavyasya abhyupetavyayoḥ abhyupetavyānām
Locativeabhyupetavye abhyupetavyayoḥ abhyupetavyeṣu

Compound abhyupetavya -

Adverb -abhyupetavyam -abhyupetavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria