Declension table of ?abhyupaśānta

Deva

MasculineSingularDualPlural
Nominativeabhyupaśāntaḥ abhyupaśāntau abhyupaśāntāḥ
Vocativeabhyupaśānta abhyupaśāntau abhyupaśāntāḥ
Accusativeabhyupaśāntam abhyupaśāntau abhyupaśāntān
Instrumentalabhyupaśāntena abhyupaśāntābhyām abhyupaśāntaiḥ abhyupaśāntebhiḥ
Dativeabhyupaśāntāya abhyupaśāntābhyām abhyupaśāntebhyaḥ
Ablativeabhyupaśāntāt abhyupaśāntābhyām abhyupaśāntebhyaḥ
Genitiveabhyupaśāntasya abhyupaśāntayoḥ abhyupaśāntānām
Locativeabhyupaśānte abhyupaśāntayoḥ abhyupaśānteṣu

Compound abhyupaśānta -

Adverb -abhyupaśāntam -abhyupaśāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria