Declension table of ?abhyupasthitā

Deva

FeminineSingularDualPlural
Nominativeabhyupasthitā abhyupasthite abhyupasthitāḥ
Vocativeabhyupasthite abhyupasthite abhyupasthitāḥ
Accusativeabhyupasthitām abhyupasthite abhyupasthitāḥ
Instrumentalabhyupasthitayā abhyupasthitābhyām abhyupasthitābhiḥ
Dativeabhyupasthitāyai abhyupasthitābhyām abhyupasthitābhyaḥ
Ablativeabhyupasthitāyāḥ abhyupasthitābhyām abhyupasthitābhyaḥ
Genitiveabhyupasthitāyāḥ abhyupasthitayoḥ abhyupasthitānām
Locativeabhyupasthitāyām abhyupasthitayoḥ abhyupasthitāsu

Adverb -abhyupasthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria