Declension table of ?abhyupasthita

Deva

NeuterSingularDualPlural
Nominativeabhyupasthitam abhyupasthite abhyupasthitāni
Vocativeabhyupasthita abhyupasthite abhyupasthitāni
Accusativeabhyupasthitam abhyupasthite abhyupasthitāni
Instrumentalabhyupasthitena abhyupasthitābhyām abhyupasthitaiḥ
Dativeabhyupasthitāya abhyupasthitābhyām abhyupasthitebhyaḥ
Ablativeabhyupasthitāt abhyupasthitābhyām abhyupasthitebhyaḥ
Genitiveabhyupasthitasya abhyupasthitayoḥ abhyupasthitānām
Locativeabhyupasthite abhyupasthitayoḥ abhyupasthiteṣu

Compound abhyupasthita -

Adverb -abhyupasthitam -abhyupasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria