Declension table of ?abhyupasthita

Deva

MasculineSingularDualPlural
Nominativeabhyupasthitaḥ abhyupasthitau abhyupasthitāḥ
Vocativeabhyupasthita abhyupasthitau abhyupasthitāḥ
Accusativeabhyupasthitam abhyupasthitau abhyupasthitān
Instrumentalabhyupasthitena abhyupasthitābhyām abhyupasthitaiḥ abhyupasthitebhiḥ
Dativeabhyupasthitāya abhyupasthitābhyām abhyupasthitebhyaḥ
Ablativeabhyupasthitāt abhyupasthitābhyām abhyupasthitebhyaḥ
Genitiveabhyupasthitasya abhyupasthitayoḥ abhyupasthitānām
Locativeabhyupasthite abhyupasthitayoḥ abhyupasthiteṣu

Compound abhyupasthita -

Adverb -abhyupasthitam -abhyupasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria