Declension table of ?abhyupapatti

Deva

FeminineSingularDualPlural
Nominativeabhyupapattiḥ abhyupapattī abhyupapattayaḥ
Vocativeabhyupapatte abhyupapattī abhyupapattayaḥ
Accusativeabhyupapattim abhyupapattī abhyupapattīḥ
Instrumentalabhyupapattyā abhyupapattibhyām abhyupapattibhiḥ
Dativeabhyupapattyai abhyupapattaye abhyupapattibhyām abhyupapattibhyaḥ
Ablativeabhyupapattyāḥ abhyupapatteḥ abhyupapattibhyām abhyupapattibhyaḥ
Genitiveabhyupapattyāḥ abhyupapatteḥ abhyupapattyoḥ abhyupapattīnām
Locativeabhyupapattyām abhyupapattau abhyupapattyoḥ abhyupapattiṣu

Compound abhyupapatti -

Adverb -abhyupapatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria