Declension table of ?abhyupapattṛ

Deva

MasculineSingularDualPlural
Nominativeabhyupapattā abhyupapattārau abhyupapattāraḥ
Vocativeabhyupapattaḥ abhyupapattārau abhyupapattāraḥ
Accusativeabhyupapattāram abhyupapattārau abhyupapattṝn
Instrumentalabhyupapattrā abhyupapattṛbhyām abhyupapattṛbhiḥ
Dativeabhyupapattre abhyupapattṛbhyām abhyupapattṛbhyaḥ
Ablativeabhyupapattuḥ abhyupapattṛbhyām abhyupapattṛbhyaḥ
Genitiveabhyupapattuḥ abhyupapattroḥ abhyupapattṝṇām
Locativeabhyupapattari abhyupapattroḥ abhyupapattṛṣu

Compound abhyupapattṛ -

Adverb -abhyupapattṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria