Declension table of ?abhyupapādana

Deva

NeuterSingularDualPlural
Nominativeabhyupapādanam abhyupapādane abhyupapādanāni
Vocativeabhyupapādana abhyupapādane abhyupapādanāni
Accusativeabhyupapādanam abhyupapādane abhyupapādanāni
Instrumentalabhyupapādanena abhyupapādanābhyām abhyupapādanaiḥ
Dativeabhyupapādanāya abhyupapādanābhyām abhyupapādanebhyaḥ
Ablativeabhyupapādanāt abhyupapādanābhyām abhyupapādanebhyaḥ
Genitiveabhyupapādanasya abhyupapādanayoḥ abhyupapādanānām
Locativeabhyupapādane abhyupapādanayoḥ abhyupapādaneṣu

Compound abhyupapādana -

Adverb -abhyupapādanam -abhyupapādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria