Declension table of ?abhyupagatā

Deva

FeminineSingularDualPlural
Nominativeabhyupagatā abhyupagate abhyupagatāḥ
Vocativeabhyupagate abhyupagate abhyupagatāḥ
Accusativeabhyupagatām abhyupagate abhyupagatāḥ
Instrumentalabhyupagatayā abhyupagatābhyām abhyupagatābhiḥ
Dativeabhyupagatāyai abhyupagatābhyām abhyupagatābhyaḥ
Ablativeabhyupagatāyāḥ abhyupagatābhyām abhyupagatābhyaḥ
Genitiveabhyupagatāyāḥ abhyupagatayoḥ abhyupagatānām
Locativeabhyupagatāyām abhyupagatayoḥ abhyupagatāsu

Adverb -abhyupagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria