Declension table of ?abhyupagamita

Deva

NeuterSingularDualPlural
Nominativeabhyupagamitam abhyupagamite abhyupagamitāni
Vocativeabhyupagamita abhyupagamite abhyupagamitāni
Accusativeabhyupagamitam abhyupagamite abhyupagamitāni
Instrumentalabhyupagamitena abhyupagamitābhyām abhyupagamitaiḥ
Dativeabhyupagamitāya abhyupagamitābhyām abhyupagamitebhyaḥ
Ablativeabhyupagamitāt abhyupagamitābhyām abhyupagamitebhyaḥ
Genitiveabhyupagamitasya abhyupagamitayoḥ abhyupagamitānām
Locativeabhyupagamite abhyupagamitayoḥ abhyupagamiteṣu

Compound abhyupagamita -

Adverb -abhyupagamitam -abhyupagamitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria