Declension table of ?abhyupagamasiddhānta

Deva

MasculineSingularDualPlural
Nominativeabhyupagamasiddhāntaḥ abhyupagamasiddhāntau abhyupagamasiddhāntāḥ
Vocativeabhyupagamasiddhānta abhyupagamasiddhāntau abhyupagamasiddhāntāḥ
Accusativeabhyupagamasiddhāntam abhyupagamasiddhāntau abhyupagamasiddhāntān
Instrumentalabhyupagamasiddhāntena abhyupagamasiddhāntābhyām abhyupagamasiddhāntaiḥ abhyupagamasiddhāntebhiḥ
Dativeabhyupagamasiddhāntāya abhyupagamasiddhāntābhyām abhyupagamasiddhāntebhyaḥ
Ablativeabhyupagamasiddhāntāt abhyupagamasiddhāntābhyām abhyupagamasiddhāntebhyaḥ
Genitiveabhyupagamasiddhāntasya abhyupagamasiddhāntayoḥ abhyupagamasiddhāntānām
Locativeabhyupagamasiddhānte abhyupagamasiddhāntayoḥ abhyupagamasiddhānteṣu

Compound abhyupagamasiddhānta -

Adverb -abhyupagamasiddhāntam -abhyupagamasiddhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria