Declension table of ?abhyupāvṛttā

Deva

FeminineSingularDualPlural
Nominativeabhyupāvṛttā abhyupāvṛtte abhyupāvṛttāḥ
Vocativeabhyupāvṛtte abhyupāvṛtte abhyupāvṛttāḥ
Accusativeabhyupāvṛttām abhyupāvṛtte abhyupāvṛttāḥ
Instrumentalabhyupāvṛttayā abhyupāvṛttābhyām abhyupāvṛttābhiḥ
Dativeabhyupāvṛttāyai abhyupāvṛttābhyām abhyupāvṛttābhyaḥ
Ablativeabhyupāvṛttāyāḥ abhyupāvṛttābhyām abhyupāvṛttābhyaḥ
Genitiveabhyupāvṛttāyāḥ abhyupāvṛttayoḥ abhyupāvṛttānām
Locativeabhyupāvṛttāyām abhyupāvṛttayoḥ abhyupāvṛttāsu

Adverb -abhyupāvṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria