Declension table of ?abhyupāvṛtta

Deva

NeuterSingularDualPlural
Nominativeabhyupāvṛttam abhyupāvṛtte abhyupāvṛttāni
Vocativeabhyupāvṛtta abhyupāvṛtte abhyupāvṛttāni
Accusativeabhyupāvṛttam abhyupāvṛtte abhyupāvṛttāni
Instrumentalabhyupāvṛttena abhyupāvṛttābhyām abhyupāvṛttaiḥ
Dativeabhyupāvṛttāya abhyupāvṛttābhyām abhyupāvṛttebhyaḥ
Ablativeabhyupāvṛttāt abhyupāvṛttābhyām abhyupāvṛttebhyaḥ
Genitiveabhyupāvṛttasya abhyupāvṛttayoḥ abhyupāvṛttānām
Locativeabhyupāvṛtte abhyupāvṛttayoḥ abhyupāvṛtteṣu

Compound abhyupāvṛtta -

Adverb -abhyupāvṛttam -abhyupāvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria