Declension table of ?abhyupāvṛtta

Deva

MasculineSingularDualPlural
Nominativeabhyupāvṛttaḥ abhyupāvṛttau abhyupāvṛttāḥ
Vocativeabhyupāvṛtta abhyupāvṛttau abhyupāvṛttāḥ
Accusativeabhyupāvṛttam abhyupāvṛttau abhyupāvṛttān
Instrumentalabhyupāvṛttena abhyupāvṛttābhyām abhyupāvṛttaiḥ abhyupāvṛttebhiḥ
Dativeabhyupāvṛttāya abhyupāvṛttābhyām abhyupāvṛttebhyaḥ
Ablativeabhyupāvṛttāt abhyupāvṛttābhyām abhyupāvṛttebhyaḥ
Genitiveabhyupāvṛttasya abhyupāvṛttayoḥ abhyupāvṛttānām
Locativeabhyupāvṛtte abhyupāvṛttayoḥ abhyupāvṛtteṣu

Compound abhyupāvṛtta -

Adverb -abhyupāvṛttam -abhyupāvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria