Declension table of ?abhyupāgatā

Deva

FeminineSingularDualPlural
Nominativeabhyupāgatā abhyupāgate abhyupāgatāḥ
Vocativeabhyupāgate abhyupāgate abhyupāgatāḥ
Accusativeabhyupāgatām abhyupāgate abhyupāgatāḥ
Instrumentalabhyupāgatayā abhyupāgatābhyām abhyupāgatābhiḥ
Dativeabhyupāgatāyai abhyupāgatābhyām abhyupāgatābhyaḥ
Ablativeabhyupāgatāyāḥ abhyupāgatābhyām abhyupāgatābhyaḥ
Genitiveabhyupāgatāyāḥ abhyupāgatayoḥ abhyupāgatānām
Locativeabhyupāgatāyām abhyupāgatayoḥ abhyupāgatāsu

Adverb -abhyupāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria