Declension table of ?abhyupāgata

Deva

NeuterSingularDualPlural
Nominativeabhyupāgatam abhyupāgate abhyupāgatāni
Vocativeabhyupāgata abhyupāgate abhyupāgatāni
Accusativeabhyupāgatam abhyupāgate abhyupāgatāni
Instrumentalabhyupāgatena abhyupāgatābhyām abhyupāgataiḥ
Dativeabhyupāgatāya abhyupāgatābhyām abhyupāgatebhyaḥ
Ablativeabhyupāgatāt abhyupāgatābhyām abhyupāgatebhyaḥ
Genitiveabhyupāgatasya abhyupāgatayoḥ abhyupāgatānām
Locativeabhyupāgate abhyupāgatayoḥ abhyupāgateṣu

Compound abhyupāgata -

Adverb -abhyupāgatam -abhyupāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria