Declension table of ?abhyunmodanīyā

Deva

FeminineSingularDualPlural
Nominativeabhyunmodanīyā abhyunmodanīye abhyunmodanīyāḥ
Vocativeabhyunmodanīye abhyunmodanīye abhyunmodanīyāḥ
Accusativeabhyunmodanīyām abhyunmodanīye abhyunmodanīyāḥ
Instrumentalabhyunmodanīyayā abhyunmodanīyābhyām abhyunmodanīyābhiḥ
Dativeabhyunmodanīyāyai abhyunmodanīyābhyām abhyunmodanīyābhyaḥ
Ablativeabhyunmodanīyāyāḥ abhyunmodanīyābhyām abhyunmodanīyābhyaḥ
Genitiveabhyunmodanīyāyāḥ abhyunmodanīyayoḥ abhyunmodanīyānām
Locativeabhyunmodanīyāyām abhyunmodanīyayoḥ abhyunmodanīyāsu

Adverb -abhyunmodanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria