Declension table of ?abhyuktā

Deva

FeminineSingularDualPlural
Nominativeabhyuktā abhyukte abhyuktāḥ
Vocativeabhyukte abhyukte abhyuktāḥ
Accusativeabhyuktām abhyukte abhyuktāḥ
Instrumentalabhyuktayā abhyuktābhyām abhyuktābhiḥ
Dativeabhyuktāyai abhyuktābhyām abhyuktābhyaḥ
Ablativeabhyuktāyāḥ abhyuktābhyām abhyuktābhyaḥ
Genitiveabhyuktāyāḥ abhyuktayoḥ abhyuktānām
Locativeabhyuktāyām abhyuktayoḥ abhyuktāsu

Adverb -abhyuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria