Declension table of ?abhyukta

Deva

NeuterSingularDualPlural
Nominativeabhyuktam abhyukte abhyuktāni
Vocativeabhyukta abhyukte abhyuktāni
Accusativeabhyuktam abhyukte abhyuktāni
Instrumentalabhyuktena abhyuktābhyām abhyuktaiḥ
Dativeabhyuktāya abhyuktābhyām abhyuktebhyaḥ
Ablativeabhyuktāt abhyuktābhyām abhyuktebhyaḥ
Genitiveabhyuktasya abhyuktayoḥ abhyuktānām
Locativeabhyukte abhyuktayoḥ abhyukteṣu

Compound abhyukta -

Adverb -abhyuktam -abhyuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria